Saturday, 21 November 2020

 

संस्कृत में











 तुम -त्वम्

तुम दोनों -युवाम्

तुम सब- यूयम्

आप -भवान्

आप दोनों- भवन्तौ

आप सब-भवन्त:

सर्वे भवन्तु सुखिनः

सर्वे सन्तु निरामयाः ।

सर्वे भद्राणि पश्यन्तु

मा कश्चिद्दुःखभाग्भवेत् ।

ॐ शान्तिः शान्तिः शान्तिः ॥

मार्गदर्शनं दीयताम्

जनानाम् । Of the people

जनैः। By the people

जनेभ्यः। For the people

सुखस्य दुःखस्य कोडपि दाता
परो ददातीति कुबुध्दिरेषा
अहं करोमीति वृथाभिमानः
स्वकर्मसूत्रग्रथितो हि लोकः

बहवः रिपवः एकस्य इलौनस्य

श्येनेन गुप्ताः स्वनखाः बुधेन || "A wise falcon hides its talons."

ध्यायामि संस्कृतम् सम्यक वन्दे संस्कृत मातरम्।

पठामि संस्कृतं नित्यम्। वदामि संस्कृतं सदा।।


No comments:

Post a Comment

show image

 Sardar Patel He had come out of the mosque and attacked Sardar Patel. We were taught that Mahatma Gandhi was assassinated by Nathuram Godse...